Khp_utf8
[CPD Classification 2.5.1]
[PTS Vol Kh 1 ] [\z Khp /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Kh 1 ] [\z Khp /] [\w I /]
[BJT Page 002] [\x 2/]
 
Suttantapiṭake
Khuddakanikāyo
--------
(Paṭhamo gantho)
Khuddakapāṭhapāḷi
 
Namo tassa bhagavato arahato sammāsambuddhassa.
1. Saraṇagamanaṃ1
Buddhaṃ saraṇaṃ gacchāmi.
Dhammaṃ saraṇaṃ gacchāmi.
Saṅghaṃ saraṇaṃ gacchāmi.
 
Dutiyampi buddhaṃ saraṇaṃ gacchāmi.
Dutiyampi dhammaṃ saraṇaṃ gacchāmi.
Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.
 
Tatiyampi buddhaṃ saraṇaṃ gacchāmi.
Tatiyampi dhammaṃ saraṇaṃ gacchāmi.
Tatiyampi saṅghaṃ saraṇaṃ gacchāmi.
 
Saraṇagamanaṃ. 1
 
2. Dasasikkhāpadaṃ
Pāṇātipātā veramaṇīsikkhāpadaṃ samādiyāmi.
Adinnādānā veramaṇisikkhāpadaṃ samādiyāmi.
Abrahmacariyā veramaṇīsikkhāpadaṃ samādiyāmi.
Musāvādā veramaṇisikkhāpadaṃ samādiyāmi.
Surāmerayamajjapamādaṭṭhānā veramaṇisikkhāpadaṃ samādiyāmi.
Vikālabhojanā veramaṇīsikkhāpadaṃ samādiyāmi.
Naccagītavāditavisūkadassanā veramaṇīsikkhāpadaṃ samādiyāmi.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇīsikkhāpadaṃ samādiyāmi.
Uccāsayanamahāsayanā veramaṇīsikkhāpadaṃ samādiyāmi.
[PTS Page 002] [\q 2/]
Jātarūparajatapaṭiggahaṇā veramaṇīsikkhāpadaṃ samādiyāmi.
 
Dasasikkhāpadaṃ.
 
1. Saraṇattayaṃ. Machasaṃ.
 
[BJT Page 004] [\x 4/]
 
3. Dvattiṃsākāraṃ
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjaṃ1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttaṃ matthake matthaluṅganti.
 
Dvattiṃsākāraṃ.
4. Kumārapañhā
Ekaṃ nāma2 kiṃ? Sabbe sattā āhāraṭṭhitikā.
Dve nāma kiṃ? Nāmañca rūpañca.
Tīṇi nāma kiṃ? Tisso vedanā.
Cattārī nāma kiṃ? Cattārī ariyasaccāni.
Pañca nāma kiṃ? Pañcupādānakkhandhā.
Cha nāma kiṃ? Cha ajjhattikāni āyatanāni.
Satta nāma kiṃ?Satta bojjhaṅgā.
Aṭṭha nāma kiṃ? Ariyo aṭṭhaṅgiko maggo.
Nava nāma kiṃ? Nava sattāvāsā.
Dasa nāma kiṃ? Dasahaṅgehi samannāgato arahā'ti vuccatīti.
Kumārapañhā.
 
1. Aṭṭhimiñjā - katthaci.
2. Eka nāma kiṃ. Kesuci.
 
[BJT Page 006] [\x 6/]
5. Maṅgalasuttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.
 
[PTS Page 003] [\q 3/]
1. Bahū devā manussā ca maṅgalāni acintayuṃ,
Ākaṅkhamānā sotthānaṃ brūhi maṅgalamuttamaṃ
 
2. Asevanā ca bālānaṃ paṇḍitānaṃ ca sevanā,
Pūjā ca pūjanīyānaṃ etaṃ maṅgalamuttamaṃ.
 
3. Patirūpadesavāso ca pubbe ca katapuññatā
Attasammāpaṇīdhi ca etaṃ maṅgalamuttamaṃ.
 
4. Bāhusaccañca sippañca vinayo ca susikkhito
Subhāsitā ca yā vācā etaṃ maṅgalamuttamaṃ.
 
5. Mātāpituupaṭṭhānaṃ puttadārassa saṅgaho
Anākūlā ca kammantā etaṃ maṅgalamuttamaṃ.
 
6. Dānaṃ ca dhammacariyā ca ñātakānañca saṅgaho
Anavajjāni kammāni etaṃ maṅgalamuttamaṃ.
 
7. Ārati virati pāpā majjapānā ca saññamo
Appamādo ca dhammesū etaṃ maṅgalamuttamaṃ.
 
8. Gāravo ca nivāto ca santuṭṭhī ca kataññutā
Kālena dhammasavaṇaṃ etaṃ maṅgalamuttamaṃ.
 
9. Khantī ca sovacassatā samaṇānañcadassanaṃ
Kālena dhammasākacchā etaṃ maṅgalamuttamaṃ.
 
10. Tapo ca brahmacariyañca ariyasaccānadassanaṃ
Nibbāṇasacchikiriyā ca etaṃ maṅgalamuttamaṃ.
 
[BJT Page 008] [\x 8/]
 
11. Puṭṭhassa lokadhammehi cittaṃ yassa na kampati
Asokaṃ virajaṃ khemaṃ etaṃ maṅgalamuttamaṃ.
 
12. Etādisāni katvāna sabbattha maparājitā
Sabbattha sotthiṃ gacchanti taṃ tesaṃ maṅgalamuttamanti.
 
Maṅgalasuttaṃ.
 
6. Ratanasuttaṃ
 
1. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antaḷikkhe1
Sabbeva bhūtā sumanā bhavantu
Atho'pi sakkacca suṇantu bhāsitaṃ.
 
2. Tasmā hi bhūtā nisāmetha sabbe
Mettaṃ karotha mānusiyā pajāya.
Divā ca ratto ca haranti ye baliṃ
Tasmā hi ne rakkhatha appamattā.
 
[PTS Page 004] [\q 4/]
3. Yaṃ kiñci vittaṃ idha vā huraṃ vā2
Saggesu vā yaṃ ratanaṃ paṇītaṃ
Na no samaṃ atthi tathāgatena
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
4. Khayaṃ virāgaṃ amataṃ paṇītaṃ
Yadajjhagā sakyamunī samāhito
Na tena dhammena samatthi kiñci
Idampi dhamme ratanaṃ paṇītaṃ
Etena saccena suvatthi hoti.
 
5. Yambuddhaseṭṭho parivaṇṇayī suciṃ3
Samādhimānantarikaññamāhu
Samādhinā tena samo na vijjati
Idampi dhamme ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
----------
1. Yānībha bhūtānī samāgatāni
Bhumyāni vā yāni vā antarīkṣe
Sarvāṇī vā āttamanāti bhūtvā
Śrūṇavantu svastyayanaṃ jinena bhāṣitam
(Mahāvastu)
 
2. Imasmiṃ loke parasamiṃ vā puna:
Sarveṣu vā yadratanaṃ praṇītam
Na tatsamaṃ asti tathāgatena
Devātidevena narottamena
Idampi buddhe ratanaṃ praṇītaṃ
Etena satyena susvasti hotu
(Mahāvastu)
 
1. Yambuddhaśreṣṭho paricaṇīyet śuciṃ
Yamāhu ānantarikaṃ samādhiṃ
Samādhino tasya samo na vidyate
Idampi dharme ratanaṃ praṇītaṃ
Etena satyena susvasti hotu. (Mahāvastu)
---------
[BJT Page 010] [\x 10/]
6. Ye puggalā aṭṭhasatampasatthā
Cattāri etāni yugāni honti
Te dakkhiṇeyyā sugatassa sāvakā
Etesu dinanāni mahapphalāni.
Idampi saṅghe ratanaṃ paṇītaṃ
Etena sacce suvatthi hotu. 4
 
7. Ye suppayuttā manasā daḷhena
Nikkāmino gotamasāsanamhi
Te pattipattā amataṃ vigayha
Laddhā mudhā nibbutiṃ bhuñjamānā.
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu. 5
 
8. Yathindakhīlo paṭhaviṃsito siyā
Catubhi vātebhi asampakampiyo
Tathūpamaṃ sappurisaṃ vadāmi
Yo ariyasaccāni avecca passati.
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu. 6
 
9. Ye ariyasaccāni vibhāvayanti
Gambhīrapaññena sudesitāni
Kiñcāpi te honti bhusappamattā
Na te bhavaṃ aṭṭhamaṃ ādiyanti
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu. 7
 
----------
4. Ye puggalā aṣṭa sadā praśastā
Catvāri etāni yugāni bhonti
Te dakṣīṇeyā sugatena uktā
Eteṣu dinnāni mahatphalāni
idampi saṅghe ratnaṃ praṇītaṃ
etena. . . . (Mahāvastu)
 
5. Ye yuktayogī manasā suchandasā
Naiṣkāmayino gautamaśāsanasmin
Te prāptiprāptā amṛtaṃ 'vagāhya
Vimuktacittā nirvītiṃ bhuṃjamānā:
idampi saṅghe. . . . (Mahāvastu)
 
6. Yathendrakīlo pṛthiviśrīto syā-
Ccatūrhi vātehi asamprakampī
Tathopamaṃ satpuruṣaṃ vademi
Yo āryasatyāni sudeśitāni
Gambhīraarthāni avetya paśyati
Idampi. . . . . (Mahāvastu)
 
7. Ye āryasatyāni vibhāvayanti
Gambhīrapragñena sudeśitāni
Kiñcāpi te bhonti bhāśaṃ pramattā
Na te bhavānaṣṭa upādiyantī
Idampi saṅghe. . . . . (Mahāvastu)
----------
 
[BJT Page 012] [\x 12/]
[PTS Page 005] [\q 5/]
 
10. Sahāvassa dassanasampadāya
Tayassu dhammā jahitā bhavanti
Sakkāyadiṭṭhi vicikicchitañca
Sīlabbataṃ vāpi yadatthi kiñci
Catuhapāyehi ca vippamutto
Cha cābhiṭhānāni abhabbo kātuṃ
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu. 1
 
11. Kiñcāpi so kammaṃ karoti pāpakaṃ
Kāyena vācā uda cetasā vā
Abhabbo so tassa paṭicchādāya
Abhabbatā diṭṭhapadassa vuttā.
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu. 2
 
12. Vanappagumbe yathā phūssitagge
Gimhānamāse paṭhamasmiṃ gimhe
Tathūpamaṃ dhammavaraṃ adesayī
Nibbāṇagāmiṃ paramaṃ hitāya
Idampi buddhe ratanaṃ paṇitaṃ
Etena saccena suvatthi hotu3.
 
13. Varo varaññū varado varāharo
Anuttaro dhammavaraṃ adesayī.
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
14. Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
Virattacittā āyatike bhavasmiṃ.
Te khīṇabījā aviruḷhicchandā
Nibbanti dhīrā yathāyampadīpo.
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu. 4
 
---------
1. Sahaiva yasya darśanasampadāya.
Trayosya dharmā jahitā bhavanti
Sattāyadṛṣṭiṃ vicikitsitaṃ ca
Śīlavrataṃ vāpi yadasti kiñcit
Idampi saṅghe. . . . (Mahāvastu)
 
2. Kiñcāpi śkaiṣo prakaroti pāpaṃ
Kāyena vācā atha cetasāpi
Abhavyo so tasya niguhanāya
Abhavyatā dṛṣṭipatheṣu uktā
Idampi saṅghe. . . . (Mahāvastu)
 
3. Vane pragulamā yatha puṣpitāgrā
Śīraṣmāṇamāse prathame caitrasmin
Vāteritā te surabhiṃ pravānti
Evaṃvidhā dhyāyino buddhaputrā:
Śīlenupetā surabhiṃ pravānti
Idampi saṅghe. . . . (Mahāvastu)
 
4. Kṣīṇaṃ purāṇaṃ navo nāsti saṃcayo
Vimuktacittā āyatike bhavasmin te kṣīṇabījā avirūḍīdharmā
Nirvānti dhīrā yathā tailadīpā:
Idampi saṅghe ratanaṃ praṇītaṃ
Etena saccena susvasti
Bhotu. ( Mahāvastu)
---------------
 
[BJT Page 014] [\x 14/]
 
15. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antaḷikkhe
Tathāgataṃ devamanussapūjitaṃ
Buddhaṃ namassāma suvatthi hotu. 1
 
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antaḷikkhe
Tathāgataṃ devamanussapūjitaṃ
Dhammaṃ namassāma suvatthi hotu. 1
2
[PTS Page 006] [\q 6/]
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antaḷikkhe
Tathāgataṃ devamanussapūjitaṃ
Saṅghaṃ namassāma suvatthi hotu. 1 3
 
Ratanasuttaṃ.
 
7. Tirokuḍḍasuttaṃ
 
1. Tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca
dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ.
 
2. Pahūte annapānamhi khajjabhojje upaṭṭhite
Na tesaṃ koci sarati sattānaṃ kammapaccayā.
 
3. Evaṃ dadanti ñātīnaṃ ye honti anukampakā
Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ.
 
4. Idaṃ vo ñātinaṃ hotu sukhitā hontu ñātayo
Te ca tattha samāgantvā ñātipetā samāgatā
 
5. Pahūte annapānamhi sakkaccaṃ anumodare.
"Ciraṃ jīvantu no ñātī yesaṃ hetu labhāmase.
Amhākaṃ ca katā pūjā" dāyakā ca anipphalā.
 
6. Na hi tattha kasī atthi gorakkhettha na vijjati.
Vāṇijjā tādisi natthi hiraññena kayākkayaṃ.
Ito dinnena yāpenti petā kālakatā tahiṃ.
 
7. Unname udakaṃ vaṭṭhaṃ4yathā ninnaṃ pavattati
evameva ito dinnaṃ petānaṃ upakappati.
 
-----
1. 2. 3. Vipaśyismiṃ viśvabhuvikrakucchande
Bhāmakanakamunismiṃ kāśyape
Mahāyaśe śākyamunismi gautame
Eteṣu buṅeṣu mahardhikeṣu
Yā devatā santi abhiprasannā
Vāḍhampi tā rakṣantu ca karontu
 
Svasatyayanaṃ mānuṣiyā prajāy
Yo dharmaiacakraṃ abhibhuya lokaṃ
Pravartayati sarvabhūtānukampī etādṛśaṃ devamanuṣyaśreṣṭhaṃ
Khuṅaṃ namasyāma susvasti hotu.
Dharmaṃ namasyāma susvasti hotu.
Saṅghaṃ namasyāma susvasti hotu.
(Mahāvastu)
 
4. Vūṭṭhaṃ sī. Mu.
 
[BJT Page 016] [\x 16/]
 
8. Yathā vārivarā pūrā paripūrenti sāgaraṃ
Evameva ito dinnaṃ petānaṃ upakappati.
 
9. Adāsi me akāsi me ñātimittā sakhā ca me
Petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ.
 
10. Na hi ruṇṇaṃ va soko vā yā caññā paridevanā
na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo.
 
11. Ayaṃ kho dakkhiṇā dinnā saṅgamhi suppatiṭṭhitā.
Dīgharattaṃ hitāyassa ṭhānaso upakappati.
 
12. So ñātidhammo ca ayaṃ nidassito
Petāna pūjā ca katā uḷārā
Balañca bhikkhūnamanuppadinnaṃ
Tumhehi puññaṃ pasutaṃ anappakaṃ.
 
[PTS Page 007] [\q 7/]
 
8. Nidhikaṇḍasuttaṃ.
 
1. Nidhiṃ nidheti puriso gambhīre odakantike
Atthe kicce samuppanne atthāya me bhavissati.
 
2. Rājato vā duruttassa corato pīḷitassa vā
Iṇassa vā pamokkhāya dubbhikkhe āpadāsu vā,
Etadatthāya lokasmiṃ nīdhi nāma nidhīyati.
 
3. Tāva sunihito1 santo gambhīre odakantike
Na sabbo sabbadā eca tassa taṃ upakappati.
 
1. Tāvassunihito(kesuci potthakesu)
 
[BJT Page 018] [\x 18/]
 
4. Nidhi vā ṭhānā cavati saññā vāssa vimuyhati
Nāgā vā apanāmenti yakkhā vāpi haranti naṃ
 
5. Appiyā vāpi dāyādā uddharanti apassato
Yadā puññakkhayo hoti sabbametaṃ vinassati
 
6. Yassa dānena sīlena saṃyamena damena ca
Nidhī sunihito hoti itthiyā purissa vā
 
7. Cetiyamhi 1 ca saṅghe vā puggale atithīsu vā
Mātari pitari vāpi atho jeṭṭhamhi bhātari
 
9. Eso nidhī sunihito ajeyyo anugāmiko
Pahāya gamanīyesu etaṃ ādāya gacchati
 
8. Asādhāraṇamaññesaṃ acoraharaṇo nidhi
Kayirātha dhīro puññāni yo nidhi anugāmiko
 
10. Esa devamanussānaṃ sabbakāmadado nidhi
Yaṃ yadevābhipatthenti sabbametena labbhati.
 
11. Suvaṇṇatā sussaratā susaṇṭhānā surūpatā
Ādhipaccaparicāraṃ sabbametena labbhata.
 
12. Padesarajjaṃ issariyaṃ cakkavattisukhaṃ piyaṃ
Devarajjampi dibbesu sabbametena labbhati.
 
13. Mānusikā ca sampatti devaloke ca yā rati
Yā ca nibbāṇasampatti sabbametena labbhati.
 
14. Cittasampadamāgamma yonisoca payuñjato
Vijjāvimuttivasībhāvo sabbametena labbhati.
 
1. Taṃ panetaṃ tividhaṃ hoti paribhogavetiyaṃ uda ssakacetiyaṃ dhātuvetiyanti. Tattha bodhirukkho paribhogacetiyaṃ buddhapaṭimā uddissakacetiyaṃ dhātugabbhathupā sadhātukā dhātu cetiyaṃ (aṭaṭhakathā).
 
[BJT Page 020] [\x 20/]
 
15. Paṭisambhidā vimokkhā ca yā ca sāvakapāramī
Paccekabodhi buddhabhumi sabbametena labbhati.
 
16. Evaṃ mahatthikā esā yadidaṃ puññasampadā
Tasmā dhīrā pasaṃsanti paṇḍitā katapuññataṃ.
 
Nidhikaṇḍasuttaṃ.
 
[PTS Page 008] [\q 8/]
 
9. Mettasuttaṃ.
 
1. Karaṇīyamatthakusalena
Yantaṃ1 santaṃ padaṃ abhisamecca
Sakko uju ca sūjū ca 2
Suvaco cassa mudu anatimānī.
 
2. Santussako ca subharo ca
Appakicco ca sallahukavutti,
Santindriyo ca nipako ca
appagabbho kulesu ananugiddho
 
3. Na ca khuddaṃ samācare3 kiñci
Yena viññū pare upavadeyyuṃ
Sukhino vā4 khemino hontu
Sabbe sattā bhavantu sukhitattā.
 
4. Ye keci pāṇabhūtatthi
Tasā vā thāvarā vā anavasesā6,
Dīghā vā ye mahantā vā7
Majjhimā rassakā'ṇukathūlā. 8
 
5. Diṭṭhā vā yeva addiṭṭhā9
Ye ca dūre vasanti avidūre
Bhūtā vā sambhavesī vā10
Sabbe sattā11 bhavantu sukhitattā.
 
1. Yantasantaṃ. Machasaṃ 2. Suhuju ca. (Machasaṃ ), saddanitiyampi. 3. Khuddamācare (machasa) 4. Va. (Machasa' 5. Sabbasattā (machasa) 6. Thāvarāvanavasesā (machasa) 7. Ye ca mahantā(machasa) 8. Rassakā aṇukathūlā(machasa) 9. Adiṭhā. 10. Bhūtā va sambhavesī va. (Machasa) 11. Sabbasattā. (Machasa)
 
[BJT Page 022] [\x 22/]
 
6. Na paro paraṃ nikubbetha
Nātimaññetha katthaci naṃ kañci
Byārosanā paṭighasaññā
Nāññamaññassa dukkhamiccheyya
 
7. Mātā yathā niyaṃ puttaṃ
Āyusā1 ekaputtamanurakkhe
Evampi sabbabhūtesu
Mānasaṃ bhāvaye aparimāṇaṃ.
 
8. Mettañca sabbalokasmiṃ
Mānasaṃ bhāvaye aparimāṇaṃ
Uddhaṃ adho ca tiriyaṃ ca
Asambādhaṃ averaṃ asapattaṃ2
 
9. Tiṭṭhaṃ caraṃ nisinno vā
Sayāno vā yāvatassa vigatamiddho
Etaṃ satiṃ adiṭṭheyya
Brahmametaṃ vihāraṃ idhamāhu3
 
[PTS Page 009] [\q 9/]
 
10. Diṭṭhiṃ ca aṭupagamma sīlavā
Dassanena sampanno,
Kāmesu vineyya gedhaṃ4
Na hi jātu gabbhaseyyaṃ punaretīti.
 
Mettasuttaṃ
 
Khuddatapāṭhapāḷi niṭṭhitā.
 
1. Puttamāyusā. ( Machasa) 2. Averamasapattaṃ(machasa) 3. Vihāramidha māhu(machasa) 4. Vinaya gedhaṃ (machasa)